Skip to main content

Conversation - Journey

 

प्रयाणम् prayaanam.

 

  1. जयनगरं गन्तुं यानं कदा आगच्छति?jayanagaram gantum yaanam kadaa aagacchati?जयनगरं= गन्तुं= यानं= कदा= आगच्छति=

  2. तत्रैव अस्ति खलु,शीघ्रं गच्छतु।tatraiva asti khalu,sheeghram gacchatu.तत्रैव= अस्ति= खलु=,शीघ्रं= गच्छतु=

  3. महान् जनसम्मर्दः अस्ति।mahaan janasammardaha asti.महान्= जनसम्मर्दः= अस्ति=

  4. सत्यम्,अत्रैव समञ्जनं कृत्वा उपविशामः आगच्छतु।satyam atraiva samanjanam kratvaa upavishaamaha aagacchatu.

  5. सत्यं=,अत्रैव= समञ्जनं= कृत्वा= उपविशामः= आगच्छतु=

  6. शतरूप्यकस्य कृते परिवर्तम् अस्ति वा?shataroopyakasya krate parivartam asti vaa?शतरूप्यकस्य= कृते= परिवर्तम्= अस्ति= वा=

  7. मम समीपे नास्ति।mama sameepe naasti.मम= समीपे= नास्ति=

  8. इदं यानं कदा निर्गच्छति?idam yaanam kadaa nirgacchati?इदं= यानं= कदा= निर्गच्छति=

  9. प्रायः चतुर्वादने निर्गच्छति।praayaha chaturvaadane nirgacchati.प्रायः= चतुर्वादने= निर्गच्छति=

  10. जयनगरं बहु दूरम् अस्ति वा?jayanagaram bahu dooram asti vaa?जयनगरं= बहु= दूरम्= अस्ति= वा=

  11. प्रायः एकघण्टा आवश्यकम्।praayaha ekaghantaa aavashyakam.प्रायः= एकघण्टा= आवश्यकम्=

  12. एतत् कस्य स्यूतम्।etat kasya syootam.एतत्= कस्य= स्यूतम्=

  13. तत् प्रायः अलेक्षस्य स्यूतम्।tat praayaha alexasya syootam.तत्= प्रायः= अलेक्षस्य= स्यूतम्=

  14. भवान् आरक्षणं कृतवान् वा?bhavaan aaraxanam kratavaan vaa?भवान्= आरक्षणं= कृतवान्= वा=

  15. आरक्षणं न कृतवान्,कथञ्चित् गन्तव्यम्।aaraxanam na kratavaan,kathanchit gantavyam.आरक्षणं= न= कृतवान्=,कथञ्चित्= गन्तव्यम्=

  16. इमं संकेतं जानाति वा?imam sanketam jaanaati vaa?इमं= संकेतं= जानाति= वा=

  17. अहं न जानामि , अन्यं पृच्छतु।aham na jaanaami, anyam pracchatu.अहं= न= जानामि= , अन्यं= पृच्छतु=

  18. भवतः यानपेटिका कुत्र? Bhavataha yaanapetikaa kutra?भवतः= यानपेटिका= कुत्र=

  19. यानपेटिका पृष्ठतः अस्ति।yaanapetikaa prashthataha asti.यानपेटिका= पृष्ठतः= अस्ति=

  20. अस्माकं निस्थानम् आगतम्,शीघ्रम् अवतरतु।asmaakam nisthaanam aagatam,sheeghram avataratu.अस्माकं= निस्थानम्= आगतम्=,शीघ्रम्= अवतरतु=