प्रयाणम् prayaanam.
-
जयनगरं गन्तुं यानं कदा आगच्छति?jayanagaram gantum yaanam kadaa aagacchati?जयनगरं= गन्तुं= यानं= कदा= आगच्छति=
-
तत्रैव अस्ति खलु,शीघ्रं गच्छतु।tatraiva asti khalu,sheeghram gacchatu.तत्रैव= अस्ति= खलु=,शीघ्रं= गच्छतु=
-
महान् जनसम्मर्दः अस्ति।mahaan janasammardaha asti.महान्= जनसम्मर्दः= अस्ति=
-
सत्यम्,अत्रैव समञ्जनं कृत्वा उपविशामः आगच्छतु।satyam atraiva samanjanam kratvaa upavishaamaha aagacchatu.
-
सत्यं=,अत्रैव= समञ्जनं= कृत्वा= उपविशामः= आगच्छतु=
-
शतरूप्यकस्य कृते परिवर्तम् अस्ति वा?shataroopyakasya krate parivartam asti vaa?शतरूप्यकस्य= कृते= परिवर्तम्= अस्ति= वा=
-
मम समीपे नास्ति।mama sameepe naasti.मम= समीपे= नास्ति=
-
इदं यानं कदा निर्गच्छति?idam yaanam kadaa nirgacchati?इदं= यानं= कदा= निर्गच्छति=
-
प्रायः चतुर्वादने निर्गच्छति।praayaha chaturvaadane nirgacchati.प्रायः= चतुर्वादने= निर्गच्छति=
-
जयनगरं बहु दूरम् अस्ति वा?jayanagaram bahu dooram asti vaa?जयनगरं= बहु= दूरम्= अस्ति= वा=
-
प्रायः एकघण्टा आवश्यकम्।praayaha ekaghantaa aavashyakam.प्रायः= एकघण्टा= आवश्यकम्=
-
एतत् कस्य स्यूतम्।etat kasya syootam.एतत्= कस्य= स्यूतम्=
-
तत् प्रायः अलेक्षस्य स्यूतम्।tat praayaha alexasya syootam.तत्= प्रायः= अलेक्षस्य= स्यूतम्=
-
भवान् आरक्षणं कृतवान् वा?bhavaan aaraxanam kratavaan vaa?भवान्= आरक्षणं= कृतवान्= वा=
-
आरक्षणं न कृतवान्,कथञ्चित् गन्तव्यम्।aaraxanam na kratavaan,kathanchit gantavyam.आरक्षणं= न= कृतवान्=,कथञ्चित्= गन्तव्यम्=
-
इमं संकेतं जानाति वा?imam sanketam jaanaati vaa?इमं= संकेतं= जानाति= वा=
-
अहं न जानामि , अन्यं पृच्छतु।aham na jaanaami, anyam pracchatu.अहं= न= जानामि= , अन्यं= पृच्छतु=
-
भवतः यानपेटिका कुत्र? Bhavataha yaanapetikaa kutra?भवतः= यानपेटिका= कुत्र=
-
यानपेटिका पृष्ठतः अस्ति।yaanapetikaa prashthataha asti.यानपेटिका= पृष्ठतः= अस्ति=
-
अस्माकं निस्थानम् आगतम्,शीघ्रम् अवतरतु।asmaakam nisthaanam aagatam,sheeghram avataratu.अस्माकं= निस्थानम्= आगतम्=,शीघ्रम्= अवतरतु=