स्त्रीयः streeyaha
-
गृहकार्यं सर्वं समाप्तं वा?grahakaaryam sarvam samaaptam vaa?गृहकार्यं=, सर्वं=, समाप्तं=, वा=
-
समाप्तप्रायम्।samaaptapraayam.समाप्तप्रायम्=
-
किं द्वित्राणि दिनानि न दृष्टा?kim dvitraani dinaani na drashtaa?किं=, द्वित्राणि=, दिनानि=, न=, दृष्टा=
-
अहं मातृगृहं गतवती आसम्।aham maatragraham gatavatee aasam.अहं=, मातृगृहं=, गतवती=, आसम्=
-
एषु दिनेषु लता मिलितवती वा?eshu dineshu lataa militavatee vaa?एषु=, दिनेषु=, लता=, मिलितवती=, वा=
-
अद्य प्रातः मिलितवती आसीत्।adya praataha militavatee aseet.अद्य=, प्रातः=, मिलितवती=, आसीत्=
-
तस्याः पुत्र्याः विवाहः निश्चितः इति श्रुतम्।tasyaaha putryaaha vivaahaha nishchitaha iti shrutam.तस्याः=, पुत्र्याः=, विवाहः=, निश्चितः=, इति=, श्रुतम्=
-
सत्यं, जनवरीमासस्य नवम दिनांके इति उक्तवती।satyam, janavareemaasasya navam dinaanke iti uktavatee.सत्यं=, जनवरीमासस्य=, नवम=, दिनांके=, इति=, उक्तवती=
-
भवत्याः शटिका नूतना वा?bhavatyaaha shaatikaa nootanaa vaa?भवत्याः=,= शटिका=, नूतना=, वा=
-
नैव, गतवर्षे एव क्रीतवती।naiva, gatavarshe eva kreetavatee.नैव=, गतवर्षे=, एव=, क्रीतवती=
-
तथापि नूतनम् इव प्रतिभाति।thathaapi nootanam iva pratibhaati.तथापि=, नूतनम्=, इव=, प्रतिभाति=
-
शाटिकायाः अंचलः सम्यक् अस्ति।shaatikaayaaha anchalaha samyak asti.शाटिकायाः=, अंचलः=, सम्यक्=, अस्ति=
-
इदानीं भवत्याः समयावकाशः अस्ति वा?idaaneem bhavatyaaha samayaavakaashaha asti vaa?इदानीं=,भवत्याः=, समयावकाशः=, अस्ति=, वा=
-
किमर्थं, कोपि विशेषः अस्ति वा?kimartham, kopi visheshaha asti vaa?किमर्थं=, कोपि=, विशेषः=, अस्ति=, वा=
-
विशेषः नास्ति, कानिचन वस्तूनि क्रेतव्यम् अस्ति, अतः भवत्याः समयावकाशः अस्ति वा इति पृष्ठवती। visheshaha naasti, kaanichana vastooni kretavyam asti, ataha bhavatyaaha samayaavakaashaha asti vaa iti prashthavatee.विशेषः=, नास्ति=, कानिचन=, वस्तूनि=, क्रेतव्यम्=, अस्ति=, अतः=, भवती=, अपि=, आगच्छति=, वा=, इति=, पृष्ठवती=