मिलनम् milanam.
-
हलो, अलेक्सः। hello Alexaha. हलो=hello, अलेक्सः=alex.
-
हो! विश्वनाथः। ho! Vishwanaathaha.हो!= विश्वनाथः=
-
कथम् अस्ति भोः? katham asti bhoho?कथम्= अस्ति= भोः=
-
अहं सम्यक् अस्मि।भवान् कथम् आस्ति?aham samyak asmi.bhavaan katham asti?अहं= सम्यक्= अस्मि=।भवान्= कथम्= आस्ति=
-
अहमपि सम्यक् अस्मि।ahamapi samyak asmi.अहमपि= सम्यक्= अस्मि=
-
सद्यः भवतः दर्शनमेव नास्ति खलु? sadyaha bhavataha darshanameva naasti khalu?सद्यः= भवतः= दर्शनमेव= नास्ति= खलु=
-
सत्यम्,अहं ग्रामे नासम्।satyam,aham graame naasam.सत्यम्=,अहं= ग्रामे= नासम्=
-
इदानीं भवान् कुत्रापि उद्योगं कुर्वन् अस्ति वा? idaaneem bhavaan kutraapi udyogam kurvan asti vaa?इदानीं= भवान्= कुत्रापि= उद्योगं= कुर्वन्= अस्ति= वा=
-
आम्,अहं इदानीम् गोकर्णे उद्योगं कुर्वन् अस्मि।aam,aham idaaneem gokarne udyogam kurvan asmi.आम्=,अहं= इदानीम्= गोकर्णे= उद्योगं = कुर्वन्= अस्मि=तत्र किम् उद्योगं करोति? tatra kim udyogam karoti?तत्र= किम्= उद्योगं= करोति=
-
तत्र अहं वित्तकोषे कार्यं करोमि।tatra aham vittakoshe kaaryam karomi.तत्र= अहं= वित्तकोषे= कार्यं= करोमि=
-
भवान् इदानीं किं करोति? bhavaan idaaneem kim karoti?भवान्= इदानीं= किं= करोति=
-
अहम् इदानीम् एकस्मिन् यन्त्रागारे कार्यं करोमि।aham idaaneem ekasmin yantraagare kaaryam karomi.अहम्= इदानीम्= एकस्मिन्= यन्त्रागारे= कार्यं= करोमि=
-
मम गृहम् आगच्छतु,अत्रैव समीपे अस्ति।mama graham aagacchatu,atraiva smeepe asti.मम= गृहम्= आगच्छतु=,अत्रैव= समीपे= अस्ति=
-
इदानीं समयः नास्ति भोः,अन्यदा कदाचित् आगच्छामि।idaaneem samayaha naasti bhoho,anyadaa kadaachit aagacchaami. इदानीं= समयः= नास्ति= भोः=,अन्यदा= कदाचित्= आगच्छामि=
-
भवान् यदाकदाचित् गोकर्णम् आगच्छति चेत् मम पृकोष्ठम् आगच्छतु।bhavaan yadaakadaachit gokarnam aagacchati chet mama prakostam aagacchatu.भवान्= यदाकदाचित्= गोकर्णम्= आगच्छति= चेत्= मम= पृकोष्ठम्= आगच्छतु=
-
अवश्यम् आगच्छामि।avashyam aagacchaami.अवश्यम्= आगच्छामि=
-
अस्तु, पुनःमिलामः।astu punahamilaamaha.अस्तु=, पुनःमिलामः=