Skip to main content

New!! Video Courses that you can watch and learn at your own convenience.

Conversation - Lunch

 

भोजनम् bhojanam

 

  1. अन्नं बहु उष्णम् अस्ति।annam bahu ushnam asti.अन्नं= बहु= उष्णम्= अस्ति=

  2. एकचषकं जलम् आनयतु।ekachashakam jalam aanayatu.एकचषकं= जलम्= आनयतु=

  3. किञ्चित् व्यञ्जनं परिवेषयतु।kinchit vyanjanam pariveshayatu.किञ्चित्= व्यञ्जनं= परिवेषयतु=

  4. व्यञ्जनस्य कृते लवणं किञ्चित् न्यूनम्।vyanjanasya krate lavanam kinchit nyoonam.व्यञ्जनस्य= कृते= लवणं= किञ्चित्= न्यूनम्=

  5. सारः बहु सम्यक् अस्ति।saaraha bahu samyak asti.सारः= बहु= सम्यक्= अस्ति=

  6. किञ्चित् "उपदंशं" परिवेशयतु। kinchit upadamsham pariveshayatu.किञ्चित्= उपदंशं= परिवेशयतु=

  7. घृतम् एव न परिवेशितवान् अहम्।ghratam eva na pariveshitavaan aham.घृतम्= एव= न= परिवेशितवान्= अहम्=

  8. विना शब्दं भोजनं कुर्वन्तु।vinaa shabdam bhojanam kurvantu.विना= शब्दं= भोजनं= कुर्वन्तु=

  9. सम्यक् चर्वित्वा भोजनं कुर्वन्तु।samyak charvitvaa bhojanam kurvantu.सम्यक्= चर्वित्वा= भोजनं= कुर्वन्तु=

  10. तक्रार्थं किञ्चित् अन्नं परिवेशयामि वा?takraartham kinchit annam pariveshayaami vaa?तक्रार्थं= किञ्चित्= अन्नं= परिवेशयामि= वा=

  11. मास्तु, इदानीमेव बहु अभवत्।maastu, idaaneemeva bahu abhavat.मास्तु=, इदानीमेव= बहु= अभवत्=

अन्नम्(annam)=rice, लवणम्(lavanam)=salt, उपदंशम्(upadamsham)=ಉಪ್ಪಿನಕಾಯಿ, व्यञ्जनम्(vyanjanam)=ಪಲ್ಯ, पर्पटम्(parpatam)=ಹಪ್ಪಳ, उपसेचनम्(upasechanam)=ಚಟ್ನಿ, सारम्(saaram)=, क्वथितम्(kvathitam)=ಹುಳಿ, तक्रम्(takram)=ಮಜ್ಜಿಗೆ, घृतम्(ghratam)=ತುಪ್ಪ, तैलम्(tailam)=oil, भर्जम्(bharjam)=ಸಂಡಿಗೆ

Comments

Guest (not verified) Mon, 08/12/2013 - 20:57

Dhanyavad jisne bhi ye conversation likhi main 7th main padta houn hamin skt ka h.w mila to main pareshan tha to shukria.

Guest (not verified) Sun, 08/25/2013 - 18:19

In reply to by Guest (not verified)

Very useful We are using these sentences frequently in other languages which we can now use in Sanskrit