वाणिज्यम् vaanijyam
अहम् - कदलीफलम् अस्ति वा? xxx
aham - kadaleephalam asti vaa? [कदलीफलम्=ಬಾಳೆಹಣ್ಣು, अस्ति वा=ಇದೆಯಾ?]
राबर्टः - आम्,अस्ति। xxx
raabartaha – aam,asti. [आम्=ಹೌದು,अस्ति=ಇದೆ.]
अहम् - रूप्यकस्य कति फलानि? xxx
aham - roopyakasya kati phalaani? [रूप्यकस्य=ರೂಪಾಯಿಗೆ, कति=ಎಷ್ಟು फलानि=ಹಣ್ಣುಗಳು.]
राबर्टः - रूप्यकस्य फलद्वयम्। xxx
raabartaha - roopyakasya phaladvayam. [रूप्यकस्य=ರೂಪಾಯಿಗೆ, फलद्वयम्=ಎರಡು ಹಣ್ಣುಗಳು.]
अहम् - दन्तफेनः अस्ति वा? xxx
aham - dantaphenaha asti vaa? [दन्तफेनः=ಟೂತ್ ಪೇಸ್ಟ್, अस्ति वा=ಇದೆಯಾ?]
राबर्टः - संग्रहः नास्ति। xxx
raabartaha - sangrahaha naasti. [संग्रहः=ಸಂಗ್ರಹ, नास्ति=ಇಲ್ಲ.]
अहम् - तण्डुलं दर्शयति वा? xxx
aham – tandulam darshayati vaa? [तण्डुलं=ಅಕ್ಕಿಯನ್ನು दर्शयति वा?=ತೋರಿಸುತ್ತೀಯಾ?]
राबर्टः - अस्तु दर्शयामि। xxx
raabartaha – astu, darshayaami. [अस्तु=ಅಡ್ಡಿಲ್ಲಾ, दर्शयामि=ತೋರಿಸುತ್ತೇನೆ.]
अहम् - तण्डुलाः सम्यक् न सन्ति खलु। xxx
aham - tandulaaha samyak na santi khalu. [तण्डुलाः=ಅಕ್ಕಿಗಳು, सम्यक्=ಚೆನ್ನಾಗಿ, न सन्ति खलु=ಇಲ್ಲ್ವಲಾ?]
अहम् - किलो दालस्य कृते कति रुप्यकाणि? xxx
aham - kilo daalasya krate kati roopyakaani? [किलो=ಕೆ.ಜಿ दालस्य कृते=ಬೆಳೆಗೆ,(ಇಲ್ಲಿ कृते ಎನ್ನುವು ಗೆ ಎನ್ನುವ ಅರ್ಥವನ್ನು ಕೊಡುತ್ತದೆ) कति=ಎಷ್ಟು रुप्यकाणि?=ರೂಪಾಯಿ?]
राबर्टः - किलो दालस्य कृते पञ्चाशत् रुप्यकाणि। xxx
raabartaha - kilo daalasya krate panchaashat roopyakaani. [किलो=ಕೆ.ಜಿ, दालस्य कृते=ಬೆಳೆಗೆ पञ्चाशत्=50, रुप्यकाणि=ರೂಪಾಯಿಗಳು]
राबर्टः -भवतां कृते इति न्यूनमूल्येन ददामि। xxx
raabartaha - bhavataam krate iti nyoonamoolyena dadaami. [भवतां कृते=ನಿಮಗೆ, इति=ಎ೦ದು न्यूनमूल्येन=ಕಡಿಮೆ ಬೆಲೆಯಲ್ಲಿ, ददामि=ಕೊಡುತ್ತೇನೆ]
अहम् - वस्त्रफेनकम् अस्ति वा? xxx
aham - vastraphenakam asti vaa? [वस्त्रफेनकम्=ಬಟ್ಟೆಸೋಪು, अस्ति वा=ಇದೆಯಾ?]
राबर्टः - कति ददामि? xxx
raabartaha – kati dadaami? [कति=ಎಷ್ಟು, ददामि?=ಕೊಡಲಿ?]
अहम् - दश वस्त्रफेनकं ददातु। xxx
aham - dasha phenakam dadaatu. [दश=10, वस्त्रफेनकं=ಬಟ್ಟೆಸೋಪನ್ನು, ददातु=ಕೊಡು.]
राबर्टः - अन्यत् किमपि आवश्यकं वा? xxx
raabartaha - anyat kimapi aavashyakam vaa? [अन्यत्=ಬೇರೆ, किमपि=ಏನಾದರೂ आवश्यकं वा=ಬೇಕಾ?]
अहम् - अन्यत् किमपि मास्तु। xxx
aham - anyat kimapi maastu. [अन्यत्=ಬೇರೆ, किमपि=ಎನೂ, मास्तु=ಬೇಡ.]
अहम् - कृपया प्राप्तिपत्रं ददातु। xxx
aham – krapayaa praaptipatram dadaatu. कृपया=ದಯವಿಟ್ಟು, प्राप्तिपत्रं=ರಶೀದಿಯನ್ನು ददातु=ಕೊಡು.
राबर्टः - प्राप्तिपत्रं स्यूतस्य अन्ते एव स्थापितवान्। xxx
raabartaha - praaptipatram syootasya ante eva sthaapitavaan. [प्राप्तिपत्रं=ರಶೀದಿಯನ್ನು, स्यूतस्य=ಬ್ಯಾಗಿನ, अन्ते एव=ಒಳಗೆನೇ, स्थापितवान्=ಇಟ್ಟಿದ್ದೇನೆ.]