दूरवाणी dooravaanee.
अलेक्षः - हलो, राबर्टस्य गृहं वा? xxx
alexaha - hello raabartasya graham vaa? [हलो = ಹಲೋ,राबर्टस्य=ರಾಬರ್ಟನ गृहं वा? =ಮನೆಯಾ?]
राबर्टः - सत्यं, राबर्टस्य गृहम् एव। xxx
raabartaha - satyam raabartasya graham eva. [सत्यं=ಹೌದು, राबर्टस्य= ರಾಬರ್ಟನ गृहम् एव=ಮನೆಯೆ.]
अलेक्षः - राबर्टः अस्ति वा? xxx
alexaha - raabartaha asti vaa? [राबर्टः=ರಾಬರ್ಟನು, अस्ति वा? =ಇದಾನಾ?]
राबर्टः - अहं राबर्टः एव सम्भाषणं कुर्वन् अस्मि। xxx
raabartaha -aham raabartaha eva smbhaashanam kurvan asmi. [अहं=ನಾನು, राबर्टः एव=ರಾಬರ್ಟನೇ, सम्भाषणं कुर्वन्=ಮಾತನ್ನು ಆಡುತ್ತಾ, अस्मि=ಇರುವೆ.]
राबर्टः - भवान् कः? xxx
raabartaha - bhavaan kaha? [भवान्=ನೀನು(ಪುಲ್ಲಿಂಗದಲ್ಲಿ) कः? =ಯಾರು?]
अलेक्षः - अहं अलेक्षः भोः। xxx
alexaha - aham alexaha bhoho. [अहं=ನಾನು, अलेक्षः भोः=ಅಲೇಕ್ಷನು.([ಇಲ್ಲಿ भोः ಎನ್ನುವುದು ಸಂಬೋಧನೆ] [ಈಸಂಭಾಷಣೆಯಲ್ಲಿ भोः ಎ೦ದರೆ ಮಾರಾಯ ಎ೦ದು ಅರ್ಥವನ್ನು ತೆಗೆದುಕೊಳ್ಳಬಹುದು.])
राबर्टः - कथम् अस्ति? xxx
raabartaha - katham asti? [कथम्=ಹೇಗೆ, अस्ति=ಇದ್ದೀಯಾ?]
अलेक्षः - सम्यक् अस्मि भोः। xxx
alexaha - samyak asmi bhoho. [सम्यक्=ಚೆನ್ನಾಗಿ अस्मि भोः= ಇದ್ದೇನೆ.]
अलेक्षः - भवान् कथम् अस्ति? xxx
alexaha - bhavaan katham asti? [भवान्=ನೀನು(ಪುಲ್ಲಿಂಗದಲ್ಲಿ) कथम्=ಹೇಗೆ अस्ति?=ಇದ್ದೀಯಾ?]
राबर्टः - अहमपि सम्यक् अस्मि भोः। xxx
raabartaha - ahamapi samyak asmi. [अहमपि=ನಾನೂಕೂಡ सम्यक्=ಚೆನ್ನಾಗಿ अस्मि भोः= ಇದ್ದೇನೆ.]
अलेक्षः - किञ्चित् उच्चैः वदतु,न श्रूयते। xxx
alexaha - kinchit uchhaihi vadatu,na shrooyate. [किञ्चित्=ಸ್ವಲ್ಪ उच्चैः=ಜೋರಾಗಿ वदतु=ಹೇಳು,न श्रूयते= ಕೇಳುವುದಿಲ್ಲ.]
राबर्टः - तत्र रीटा आगतवती वा? xxx
raabartaha - tatra reetaa aagatavatee vaa? [तत्र=ಅಲ್ಲಿ रीटा=ರೀಟಾ आगतवती वा?=ಬಂದಿದಾಳಾ?]
अलेक्षः - नास्ति, इतोपि अत्र न आगतवती। xxx
alexaha - naasti etopi atra na aagatavatee. [नास्ति=ಇಲ್ಲ, इतोपि=ಇನ್ನೂ, अत्र=ಇಲ್ಲಿಗೆ न आगतवती=ಬಂದಿಲ್ಲ.]
अलेक्षः - किमपि वक्तव्यम् आसीत् वा? xxx
alexaha - kimapi vaktavyam aaseet vaa? [किमपि=ಏನಾದರೂ, वक्तव्यम्=ಹೇಳ, आसीत्= वा=ಬೇಕಿತ್ತಾ?]
राबर्टः - नास्ति,यदा सा आगच्छति तदा अहं दूरवाणीं कृतवान् इति वदतु। xxx
raabartaha - naasti,yadaa saa aagachchati tadaa aham dooravaaneem kratavaan iti vadatu. [नास्ति=ಇಲ್ಲ, यदा=ಯಾವಾಗ, सा=ಅವಳು आगच्छति=ಬರುತ್ತಾಳೆ, तदा=ಆಗ, अहं=ನಾನು, दूरवाणीं=ದೂರವಾಣಿಯನ್ನು,कृतवान्=ಮಾಡಿದ್ದೆ, इति=ಎ೦ದು, वदतु=ಹೇಳು.]
अलेक्षः - तस्याः समीपे दूरवाणीं कर्तुं वक्तव्यं वा? xxx
alexaha - tasyaaha sameepe dooravaaneem kartum vaktavyam vaa? [तस्याः=ಅವಳ, समीपे=ಹತ್ತಿರ, दूरवाणीं=ದೂರವಾಣಿಯನ್ನು, कर्तुं=ಮಾಡಲು, वक्तव्यं वा?=ಹೇಳಬೇಕಾ?]
राबर्टः - मास्तु, पुनः रात्रौ अहमेव करोमि। xxx
raabartaha - maastu punaha raatrau ahameva karomi. [मास्तु=ಬೇಡ. पुनः=ಪುನಃ, रात्रौ=ರಾತ್ರಿ, अहमेव=ನಾನೇ, करोमि=ಮಾಡುತ್ತೇನೆ.]
राबर्टः - इदानीं स्थापयामि वा? xxx
raabartaha - edaaneem sthaapayaami vaa? [इदानीं=ಈಗ,स्थापयामि वा?=ಇಡಲಾ?]
अलेक्षः - अस्तु, स्थापयतु। xxx
alexaha - astu sthaapayatu. [अस्तु=ಅಡ್ಡಿಲ್ಲಾ, स्थापयतु=ಇಡು.]