New!! Video Courses that you can watch and learn at your own convenience.
Tenses - 5
पुल्लिङ्गः एकवचनम्
pullingaha ekavachanam
बालकः / सः / एषः / कः / भवान् / अहम् / त्वम् पठितवान् pathitavaan भूतकालः
baalakaha / saha / eshaha / kaha / bhavaan / aham / tvam bhootakaalaha
बालकः पठितवान्।
baalakaha pathitavaan.
सः पठितवान्।
saha pathitavaan.
एषः पठितवान्।
eshaha pathitavaan.
कः पठितवान्?
kaha pathitavaan?
भवान् पठितवान् वा?
bhavaan pathitavaan vaa?
अहं पठितवान्।
aham pathitavaan
त्वं पठितवान् वा?
tvam pathitavaan vaa?
पुल्लिङ्गः बहुवचनम्
pullingaha bahuvachanam
बालकाः / ते / एते / के / भवन्तः / वयम् / यूयम् पठितवन्तः pathitavantaha भूतकालः
baalakaaha / te / ete / ke / bhavantha / vayam / yooyam bhootakaalaha
बालकाः पठितवन्तः।
baalakaaha pathitavantaha.
ते पठितवन्तः।
te pathitavantaha.
एते पठितवन्तः।
ete pathitavantaha.
के पठितवन्तः?
ke pathitavantaha?
भवन्तः पठितवन्तः वा?
bhavantaha pathitavantaha vaa?
वयं पठितवन्तः।
vayam pathitavantaha.
यूयं पठितवन्तः वा?
yooyam pathitavantaha vaa?
difference
what is the difference between apathat and pathitavaan? Both are shown as pullinga ekavachana bhootakala:.