पुल्लिङः बहुवचनम्
pullingaha bahuvachanam
अपठन् apathan भूतकालः
bhootakaalaha
बालकाः / ते / एते / के / भवन्तः
baalakaha / te / ete / ke / bhavantaha पठिष्यन्ति pathishyanti भविष्यत्कालः
bhavishyatkaalaha
पठन्ति pathanti वर्तमानकालः
vartamaanakaalaha
बालकाः अपठन्।
baalakaaha apathan.
ते अपठन्।
te pathishyanti.
एते अपठन्।
ete apathan.
के अपठन्?
ke apathan?
भवन्तः अपठन्।
bhavantaha apathan.
अत्र उदाहरणार्थं भूतकालस्य अपठन् इति क्रियापदं स्वीकृत्य वाक्यानि रचितानि। इमानि वाक्यानि दृष्ट्वा भविषत्कालस्य पठिष्यन्ति तथा वर्तमानकालस्य पठन्ति इति क्रियापदं स्वीकृत्य भवन्तः एव वाक्यरचनं कुर्वन्तु।