स्त्रीलिङ्गः एकवचनम्
streelingaha ekavachanam
बालिका / सा / एषा / का / भवती / अहम् / त्वम् लिखितवती likhitavatee भूतकालः
baalikaa / saa / eshaa / kaa / bhavatee / aham / tvam bhootakaalaha
बालिका लिखितवती।
baalikaa likhitavatee.
सा लिखितवती।
saa likhitavatee.
एषा लिखितवती।
eshaa likhitavatee.
का लिखितवती?
kaa likhitavatee?
भवती लिखितवती वा?
bhavatee likhitavatee vaa?
अहं लिखितवती।
aham likhitavatee.
त्वं लिखितवती वा?
tvam likhitavatee vaa?
स्त्रीलिङ्गः बहुवचनम्
streelingaha bahuvachanam
बालिकाः / ताः / एताः / काः / भवत्यः / वयम् / यूयम् लिखितवत्यः likhitavatyaha भूतकालः
baalikaaha / taaha / etaaha / kaaha / bhavatyaha / vayam / yooyam bhootakaalaha
बालिकाः लिखितवत्यः।
baalikaaha likhitavatyaha.
ताः लिखितवत्यः।
taaha likhitavatyaha.
एताः लिखितवत्यः।
etaaha likhitavatyaha.
काः लिखितवत्यः।
kaaha likhitavatyaha?
भवत्यः लिखितवत्यः वा?
bhavatyaha likhitavatyaha vaa?
वयं लिखितवत्यः।
vayam likhitavatyaha.
यूयं लिखितवत्यः वा?
yooyam likhitavatyaha vaa?