Skip to main content

New!! Video Courses that you can watch and learn at your own convenience.

1st Verse of Shri Rudra-namakam (श्री रुद्र-नमक-प्रश्ने प्रथमः अनुवाहकः)

॥ प्रथमः अनुवाकः ॥ 

 
ओं नमो भगवते॑ रुद्रा॒य। ओं नम॑स्ते रुद्र॑ म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑। नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑। या त॒ इषु॑ श्शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑। शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय। या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी। तया॑नस्त॒नुवा॒ शन्त॑मया॒ गिर॑शन्ता॒भिचा॑कशीहि। यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिग्ं॑सीः॒ पुरु॑षं॒ जग॑त्। शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि। यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ अस॑त्। अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्। अहीग्॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒न्थ्सर्वा᳚श्च यातुधा॒न्यः॑। अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑। ये चे॒माँ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस॒शोऽवै॑षा॒ग्ं॒ हेड॑ ईमहे। अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः। उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑। उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः। नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚। अथो॒ ये अ॑स्य॒ सत्त्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न्नमः॑। प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम्। याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप। अ॒व॒तत्य॒ धनु॒स्तग्ं सह॑स्राक्ष॒ श॒ते॑षु॒धे। नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव। विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त। अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः। या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑। तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज। नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने। परि॑ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑। अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नधे॑हि॒ तम्॥
 श्री शम्भ॑वे॒ नमः॑ । नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ शङ्क॒राय॑ श्रीमन्महादे॒वाय॒ नमः॑ ॥ १ ॥

Add new comment

The content of this field is kept private and will not be shown publicly.