Skip to main content

New!! Video Courses that you can watch and learn at your own convenience.

कार्यारम्भं कर्तुं कस्यापि प्रतिक्षां न कुर्वन्तु

 

समुद्रस्य तरङ्गाः एकस्यानन्तरम् एकम् आगत्य गच्छन्तः भवन्ति।समुद्रस्य तरङ्गाः कदापि कस्यापि प्रतिक्षां कुर्वन् न भवन्ति।तथैव वयमपि यत्किमपि कार्यं करणीयं चेत् ,वयं कस्यापि साहाय्यस्य कृते प्रतिक्षां न करणीयम्।यदि वयं तदर्थं प्रतिक्षां कुर्मः, तर्हि प्रतिक्षा करणमेव अस्माकं कार्यं भवति, न तु अस्माभिः तत् कार्यं कर्तुं न शक्यते।अतः वयमपि समुद्रतरङ्गवत् कदापि कस्यापि साहाय्यस्य कृते प्रतिक्षां न करणीयम्।