Tenses - 4
नपुंसकलिङ्गः एकवचनम्
napumsakalingaha ekavachanam
अगच्छत् agachhat भूतकालः
bhootakaalaha
वाहनम् / तत् / एतत् / किम्
vaahanam / tat / etat / kim गमिष्यति gamishyati भविष्यत्कालः
bhavishyatkaalaha
गच्छति gachhati वर्तमानकालः
vartamaanakaalaha
वाहनम् गमिष्यति।
vaahanam gamishyati.
तत् गमिष्यति।
tat gamishyati.
एतत् गमिष्यति।
etat gamishyati.
किम् गमिष्यति?
kim gamishyati?
अत्र उदाहरणार्थं भविष्यत्कालस्य गमिष्यति इति क्रियापदं स्वीकृत्य वाक्यानि रचितानि। इमानि वाक्यानि दृष्ट्वा भूतकालस्य अगच्छत् तथा वर्तमानकालस्य गच्छति इति क्रियापदं स्वीकृत्य भवन्तः एव वाक्यरचनं कुर्वन्तु।
नपुंसकलिङ्गः बहुवचनम्
napumsakalingaha bahuvachanam
अगच्छन् ahachhan भूतकालः
वाहनानि / तानि / एतानि / कानि bhootakaalaha
vaahanaani / taani / etaani / kaani
गमिष्यन्ति gamishyanti भविष्यत्कालः
bhavishyatkaalaha
गच्छन्ति gachhanti वर्तमानकालः
vartamaanakaalaha
वाहनानि गमिष्यन्ति।
vaahanaani gamishyanti.
तानि गमिष्यन्ति।
taani gamishyanti.
एतानि गमिष्यन्ति।
etaani gamishyanti.
कानि गमिष्यन्ति?
kaani gamishyanti?
अत्र उदाहरणार्थं भविषत्कालस्य गमिष्यन्ति इति क्रियापदं स्वीकृत्य वाक्यानि रचितानि। इमानि वाक्यानि दृष्ट्वा भूतकालस्य अगच्छन् तथा वर्तमानकालस्य गच्छन्ति इति क्रियापदं स्वीकृत्य भवन्तः एव वाक्यरचनं कुर्वन्तु।
Recent comments
1 week 2 days ago
1 week 6 days ago
4 weeks 4 days ago
7 weeks 1 day ago
7 weeks 5 days ago
8 weeks 3 days ago
8 weeks 6 days ago
10 weeks 3 days ago
11 weeks 6 days ago
12 weeks 5 days ago