Tenses - 3
स्त्रीलिङ्गः एकवचनम्
streelingaha ekavachanam
अलिखत् alikhat भूतकालः
bhootakaalaha
बालिका / सा / एषा / का / भवती
baalika / saa / eshaa / kaa / bhavatee लिखिष्यति likhishyati भविष्यत्कालः
bhavishyatkaalaha
लिखति likhati वर्तमानकालः
vartamaanakaalaha
बालिका लिखति।
baalikaa likhati.
सा लिखति।
saa likhati.
एषा लिखति।
eshaa likhati.
का लिखति?
kaa likhati?
भवती लिखति।
bhavatee likhati.
अत्र उदाहरणार्थं वर्तमानकालस्य लिखति इति क्रियापदं स्वीकृत्य वाक्यानि रचितानि। इमानि वाक्यानि दृष्ट्वा भूतकालस्य अलिखत् तथा भविषत्कालस्य लिखिष्यति इति क्रियापदं स्वीकृत्य भवन्तः एव वाक्यरचनं कुर्वन्तु।
स्त्रीलिङ्गः बहुवचनम्
streelingaha bahuvachanam
अलिखन् alikhan भूतकालः
bhootakaalaha
बालिकाः / ताः / एताः / काः / भवत्यः लिखिष्यन्ति likhishyanti भविष्यत्कालः
baalikaaha / taaha / etaaha / kaaha / bhavatyaha bhavishyatkaalaha
लिखन्ति likhanti वर्तमानकालः
vartamaanakaalaha
बालिकाः लिखन्ति।
baalikaaha likhanti.
ताः लिखन्ति।
taaha likhanti.
एताः लिखिष्यन्ति।
etaaha likhanti.
काः लिखन्ति?
kaaha likhanti.
भवत्यः लिखन्ति।
bhavtyaha likhanti.
अत्र उदाहरणार्थं वर्तमानकालस्य लिखन्ति इति क्रियापदं स्वीकृत्य वाक्यानि रचितानि। इमानि वाक्यानि दृष्ट्वा भूतकालस्य अलिखन् तथा भविषत्कालस्य लिखिष्यन्ति इति क्रियापदं स्वीकृत्य भवन्तः एव वाक्यरचनं कुर्वन्तु।
Recent comments
6 days 20 hours ago
1 week 9 hours ago
1 week 2 days ago
1 week 4 days ago
3 weeks 1 day ago
3 weeks 1 day ago
3 weeks 5 days ago
8 weeks 2 days ago
12 weeks 1 day ago
12 weeks 2 days ago