व्याख्यानं(comment)सम्यक् शृण्वन्तु
राबर्टसोमौ स्नेहितौ। एकदा तौ द्वौ अपि प्रत्येकतया कार्यमारब्धुम् इच्छतः। तौ द्वौ अपि प्रत्येकतया कार्यम् आरब्ध्वा कानिचन दिनानि अतीतानि च। राबर्टस्य कार्यं दृष्ट्वा केचन तेन आरब्धं कार्यं सम्यक् अस्ति। किन्तु इतोपि उत्तमरीत्या कार्यं कर्तुं शक्यते। एवमेव नाना रीत्या व्याख्यानं(comment) कृतवन्तः। यदा एतादृशः व्याख्यानं राबर्टः श्रुतवान् तदा सः एतत् कार्यम् उत्तमरीत्या कथं कर्तुं शक्यते इति चिन्तयित्वा, तन्मार्गे प्रयत्नमपि करोति स्म। यदा सः प्रयन्तं करोति स्म तदा किञ्चित् किञ्चिदेव तत् कार्यं उत्तमं कृतवान्।नन्तरं सः शीघ्रमेव तत् कार्ये यशः अपि प्राप्तवान्।परन्तु सोमस्य कार्यं दृष्ट्वा कोपि किमपि व्याख्यानम् एव न कृतवन्तः।अतः सोमः तेन यत् कार्यम् आरब्धम् आसीत् तत् कार्यं इतोपि उत्तमं कथं कर्तुं शक्यते इत्येतस्मिन् मार्गे न चिन्तितवान् एव। अतः सः तन्मार्गे प्रयत्नमपि न कृतवान्। तेन यत् कार्यम् आरब्धमासीत् तत् कार्ये सः यशः अपि न प्राप्तवान्।
अतः यः कोऽपि अस्माकं कार्यं दृष्ट्वा किमपि व्याख्यानं वदेयुः। तदा एव वयं तत् कार्यं इतोपि उत्तमं कर्तुं प्रयत्नं कुर्मः। यदा एवं प्रयत्नं कुर्मः तदा तत् कार्यम् इतोपि उत्तमं भवत्येव।
Recent comments
3 weeks 6 days ago
13 weeks 4 days ago
24 weeks 1 day ago
24 weeks 1 day ago
24 weeks 6 days ago
45 weeks 4 days ago
1 year 11 weeks ago
1 year 11 weeks ago
1 year 15 weeks ago
1 year 19 weeks ago